Sanskrit profile picture

image
प्रभावलयम् (Aura) विद्युल्लताकपिलतुङ्गजटाकलापम्उद्यत्प्रभावलयिनं परशुं दधानम् ।क्षत्रान्तकं मुनिवरं भृगुवंशकेतुंगत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९॥कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः। २०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)
https://learnsanskrit.wordpres....s.com/2024/01/29/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture

image
गुणप्रकर्षः (Great merit) अयं स कालः क्रमलब्धशोभनोगुणप्रकर्षो दिवसोऽयमागतः ।निरर्थमस्त्रं च मया हि शिक्षितंपुनश्च मातुर्वचनेन वारितः ॥ कर्णभारम् ८॥गुणप्रकर्षः प्रतीक्ष्येण पूज्येन गुणेन प्रकृष्टः उत्कृष्टः।प्रकर्षः पुं, (प्र + कृष् + भावे घञ् ) उत्कर्षः। २०२४-०१-२८ रविवासरः (२०२४-०१-२८ Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/28/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture

image
राधेयः (Karna) पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ कर्णभारम् ७॥राधेयः राधायाः अपत्यम्।राधेयः वसुषेणः अर्कनन्दनः घटोत्कचान्तकः चाम्पेशः सूतपुत्त्रकः चाम्पाधिपः अड्गराट् राधासुतः अर्क-तनयः अङ्गाधिपः २०२४-०१-२७ शनिवासरः (२०२४-०१-२७ Saturday)
https://learnsanskrit.wordpres....s.com/2024/01/27/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture

image
विद्याधरसूरजप्रसादः (Sir V. S. Naipaul) विद्याधरसूरजप्रसादस्य नोबेलपुरस्कारोऽनेन वाक्येनैव सफलीभवति।At the height of the Ram Janmabhoomi movement, V S Naipaul saw it as “a new, historical awakening” of “Indians becoming alive to their history” and “beginning to understand that there has been a great vandalising of India”. २०२४-०१-१४ रविवासरः (२०२४-०१-१४ Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/14/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture

image
यानस्थानम् (Car park) यस्मिन् स्थाने भाचित्रे अस्माकं यानं दृश्यते तस्मात् नास्ति अखिले विश्वे किमपि वरं यानस्थानम्। तथापि –मार्गन्नहं वाक्यमिदमुवाच मम द्वितीया।त्यक्त्वोतिष्ठासनमहमैव जानामि स्थापनम्॥ २०२४-०१-०७ रविवासरः (2024-01-07 Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/07/%E0


Discover the world at Altruu, The Discovery Engine