Sanskrit profile picture
3 meses - Traducciones

image
प्रभावलयम् (Aura) विद्युल्लताकपिलतुङ्गजटाकलापम्उद्यत्प्रभावलयिनं परशुं दधानम् ।क्षत्रान्तकं मुनिवरं भृगुवंशकेतुंगत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ कर्णभारम् ९॥कलापः समूहः। कलापः, पुं, (कलां मात्रां आप्नोति . कला + आप्+“ कर्म्मण्यण” . ३ . २ . १ . इति अण् . यद्वाकला आप्यतेऽनेन“ हलश्च” . ३ . ३ . १२१ .इति घञ् .) समूहः। २०२४-०१-२९ सोमवासरः (२०२४-०१-२९ Monday)
https://learnsanskrit.wordpres....s.com/2024/01/29/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture
3 meses - Traducciones

image
गुणप्रकर्षः (Great merit) अयं स कालः क्रमलब्धशोभनोगुणप्रकर्षो दिवसोऽयमागतः ।निरर्थमस्त्रं च मया हि शिक्षितंपुनश्च मातुर्वचनेन वारितः ॥ कर्णभारम् ८॥गुणप्रकर्षः प्रतीक्ष्येण पूज्येन गुणेन प्रकृष्टः उत्कृष्टः।प्रकर्षः पुं, (प्र + कृष् + भावे घञ् ) उत्कर्षः। २०२४-०१-२८ रविवासरः (२०२४-०१-२८ Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/28/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture
3 meses - Traducciones

image
राधेयः (Karna) पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ कर्णभारम् ७॥राधेयः राधायाः अपत्यम्।राधेयः वसुषेणः अर्कनन्दनः घटोत्कचान्तकः चाम्पेशः सूतपुत्त्रकः चाम्पाधिपः अड्गराट् राधासुतः अर्क-तनयः अङ्गाधिपः २०२४-०१-२७ शनिवासरः (२०२४-०१-२७ Saturday)
https://learnsanskrit.wordpres....s.com/2024/01/27/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture
4 meses - Traducciones

image
विद्याधरसूरजप्रसादः (Sir V. S. Naipaul) विद्याधरसूरजप्रसादस्य नोबेलपुरस्कारोऽनेन वाक्येनैव सफलीभवति।At the height of the Ram Janmabhoomi movement, V S Naipaul saw it as “a new, historical awakening” of “Indians becoming alive to their history” and “beginning to understand that there has been a great vandalising of India”. २०२४-०१-१४ रविवासरः (२०२४-०१-१४ Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/14/%E0


Discover the world at Altruu, The Discovery Engine
    Sanskrit profile picture
4 meses - Traducciones

image
यानस्थानम् (Car park) यस्मिन् स्थाने भाचित्रे अस्माकं यानं दृश्यते तस्मात् नास्ति अखिले विश्वे किमपि वरं यानस्थानम्। तथापि –मार्गन्नहं वाक्यमिदमुवाच मम द्वितीया।त्यक्त्वोतिष्ठासनमहमैव जानामि स्थापनम्॥ २०२४-०१-०७ रविवासरः (2024-01-07 Sunday)
https://learnsanskrit.wordpres....s.com/2024/01/07/%E0


Discover the world at Altruu, The Discovery Engine